A 429-7 Vṛttaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 429/7
Title: Vṛttaśataka
Dimensions: 25.1 x 14.4 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1917
Acc No.: NAK 5/3327
Remarks:
Reel No. A 429-7 Inventory No. 89369
Title Vṛttaśataka
Author Maheśvarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.1 x 14.4 cm
Folios 14
Lines per Folio 10
Foliation figures in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāma on the verso
Date of Copying SAM 1917
Place of Deposit NAK
Accession No. 5/3327
Manuscript Features
Excerpts
Beginning
śrīmanmaṅgalamūrttaye namaḥ || ||
brahmeśacandrendradivākarāgni-
vasvādirūpāṇi surasya yasya ||
na(2)tvācyutaṃ taṃ vyavahārasiddhayai
maheśvaro vṛttaśataṃ karoti || 1 ||
saṃvatsarartv ayanamāsadineśa(3)pakṣa-
tithyarkṣayogakaraṇāhvayarāśibhānām ||
lagnādibhāvanicayasya ca lokasiddhāḥ
saṃ(4)jñās tu vṛttaśatanāmni sadātra vedyā || 2 || (fol. 1v1–4)
End
ādau tyājya vidhis tato bhagaṇataḥ prokto vidhiḥ saṃskṛter
hyudvā(3)ho th⟪i⟫a parigraho grahavidhir bhūpābhiṣekaḥ kramāt ||
yaṃtrāsaṃkramasaṃkramādikavidhir de(4)vapratiṣṭhāvidhiś
cakre vṛttaśataṃ manorathasuto dṛṣṭvā praśāstrāpadaḥ || 3 || || (fol. 14r2–4)
Colophon
iti (5) śrīmanorathācāryasutamaheśvaraviracite vṛttaśataṃ samāptaṃ || saṃvat 1917 māghakṛṣṇaravau (fol. 14r4–5)
Microfilm Details
Reel No. A 429/7
Date of Filming 06-10-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks fol. 14r is in reverse order
Catalogued by MS
Date 20-12-2006
Bibliography