A 429-7 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/7
Title: Vṛttaśataka
Dimensions: 25.1 x 14.4 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1917
Acc No.: NAK 5/3327
Remarks:


Reel No. A 429-7 Inventory No. 89369

Title Vṛttaśataka

Author Maheśvarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.1 x 14.4 cm

Folios 14

Lines per Folio 10

Foliation figures in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāma on the verso

Date of Copying SAM 1917

Place of Deposit NAK

Accession No. 5/3327

Manuscript Features

Excerpts

Beginning

śrīmanmaṅgalamūrttaye namaḥ ||      ||

brahmeśacandrendradivākarāgni-

vasvādirūpāṇi surasya yasya ||

na(2)tvācyutaṃ taṃ vyavahārasiddhayai

maheśvaro vṛttaśataṃ karoti || 1 ||

saṃvatsarartv ayanamāsadineśa(3)pakṣa-

tithyarkṣayogakaraṇāhvayarāśibhānām ||

lagnādibhāvanicayasya ca lokasiddhāḥ

saṃ(4)jñās tu vṛttaśatanāmni sadātra vedyā || 2 || (fol. 1v1–4)

End

ādau tyājya vidhis tato bhagaṇataḥ prokto vidhiḥ saṃskṛter

hyudvā(3)ho th⟪i⟫a parigraho grahavidhir bhūpābhiṣekaḥ kramāt ||

yaṃtrāsaṃkramasaṃkramādikavidhir de(4)vapratiṣṭhāvidhiś

cakre vṛttaśataṃ manorathasuto dṛṣṭvā praśāstrāpadaḥ || 3 ||     || (fol. 14r2–4)

Colophon

iti (5) śrīmanorathācāryasutamaheśvaraviracite vṛttaśataṃ samāptaṃ || saṃvat 1917 māghakṛṣṇaravau (fol. 14r4–5)

Microfilm Details

Reel No. A 429/7

Date of Filming 06-10-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks fol. 14r is in reverse order

Catalogued by MS

Date 20-12-2006

Bibliography